________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 136 // ६४समवायः अष्टाष्ट अट्ठट्ठमियाणं भिक्खुपडिमा चउसट्ठीए राइंदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासुत्तंजाव भवइ, चउसद्धिं असुरकुमारा- | सूत्रम् 64 वाससयसहस्सा प०, चमरस्स णं रन्नो चउसद्धिं सामाणियसाहस्सीओप०, सव्वेविणंदधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसट्टि जोयणसहस्साई प०, सोहम्मीसाणेसु बंभलोए यतिसु कप्पेसु चउसद्धिं विमाणावाससयसहस्सा मिकादिः प०, सव्वस्सवियणं रन्नो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प०॥सूत्रम् 64 // अथ चतुःषष्टिस्थानकं अढे त्यादि, अष्टावष्टमानि दिनानि यस्यां साऽष्टाष्टमिका यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टमानि भवन्त्येवेति, भिक्षुप्रतिमा- अभिग्रहविशेषः अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः, अत उक्तं- द्वाभ्यां चे त्यादि, यावत्करणात् अहाकप्पं अहामग्गं फासिया पालिया सोभिया तीरिया कित्तिया सम्मं आणाए आराहिया यावि भवती ति दृश्यम्, सव्वेविण मित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषांच प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासांच मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, तेच षोडश पल्यसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषाम्, क्वचित्तु विक्खंभुस्सेहेणं ति पाठस्तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेनेति व्याख्येयम्, तथा उत्सेधेनोच्चत्वेन चतुःषष्टि-2 श्चतुःषष्टिरिति, सोहम्मी त्यादि,सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशतिःब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति, चउसट्ठिलट्ठीए त्ति चतुःषष्टिर्यष्टीनां-शरीणां यस्मिन्नसौ चतुःषष्टियष्टिकः मुत्तामणिमये ति मुक्ताश्च-मुक्ताफलानि ®सोहिया ..... किट्टिया (प्र०)। 0 शरीराणां (मु०)।