________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 54 // सूत्रम 16 १६समवायः गाथाषोडशकादिः केणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्य वा कार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तेवैक्रियप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिर्वृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य, एतदुक्तं भवति- यदाहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशंप्रति व्यापारभावाद्यावत् सर्वथैवन परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति, आह- न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति? सत्यम्, तथाप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येव,तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति // 15 // सोलस यगाहासोलसगाप० त० समए वेयालिए उवसग्गपरिन्ना इत्थीपरिण्णा निरयविभत्ती महावीरथुई कुसीलपरिभासिए, वीरिए धम्मे समाही मग्गे समोसरणे अहातहिए गंथे जमईए गाहासोलसमे सोलसगे, सोलस कसाया प० तं०- अणंताणुबंधी कोहे अणंताणुबंधी माणे अणंताणुबंधी माया अणंताणुबंधी लोभे अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्च खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पच्चक्खाणावरणा माया पच्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे, मंदरस्सणं पव्वयस्स सोलस नामधेया प० तंमंदरमेरुमणोरम सुदंसक सयंप य गिरिराया। रयणुच्चय पियदसणं मझेलोगस्सनाभी य॥१॥अत्थे अं सूरिआवत्ते सूरिवरणेत्ति अ। उत्तरे ' दिसाई अं, वडिंसे इअसोलसमे॥२॥पासस्स णं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ // 54 //