________________ सूत्रम् 16 मवायः श्रीसमवाया श्रीअभय वृत्तियुतम् // 55 // षोडशकादिः उक्कोसिआ समण संपदा होत्था, आयप्पवायस्स णं पुव्वस्स णं सोलस वत्थू प०, चमरबलीणं उवारियालेणे सोलस जोयणसहस्साई आयामविक्खंभेणं प०, लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुट्टीए प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सोलस पलिओवमाई ठिई प०, पंचमाए पुढवीए अत्थेगइयाणं नेरइयाणं सोलस सागरोवमा ठिती प०, असुरकुमाराणं देवाणं अत्थेगइयाणं सोलस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सोलस पलिओवमाई ठिई प०, महासुक्के कप्पे देवाणं अत्थेगइयाणं सोलस सागरोवमाई ठिई प०, जे देवा आवत्तं विआवत्तं नंदिआवतं महाणंदिआवत्तं अंकुसं अंकुसपलंबं भईसुभदं महाभहंसव्वओभई भदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिई प०, तेणं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंतिवी तेसिणं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भव्वसिद्धिआ जीवा जे सोलसहिं भवगहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 16 // अथ षोडशस्थानकमुच्यते सुगमंचेदम्, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात्सप्त सूत्रााणि, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि तेषांच गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि, तत्र समए त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयम्, एवं शेषाणां यथाभिधेयं नामानि, समोसरणे त्ति समवसरणं त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानां मतपिण्डनरूपम्, अहातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकम्, ग्रन्थाभिधायकं ग्रन्थः, जमइए त्ति यमकीयं यमकनिबद्धसूत्रं गाहे ति प्राक्तनपञ्चदशाध्ययनार्थस्य गानागाथा गाधा वा तत्प्रतिष्ठाभूतत्वादिति, मेरुनामसूत्रे गाथा श्लोकश्चमज्झे लोगस्स नाभी यत्ति लोकमध्ये // 55