________________ श्रीसमवायात्रा श्रीअभय० वृत्तियुतम् // 56 // सूत्रम् 17 १७समवायः असंयमादिः लोकनाभिश्चेत्यर्थः।उत्तरे यत्ति भरतादीनामुत्तरदिग्वर्त्तित्वाद्, यदाह-सव्वेसिं उत्तरो मेरु त्ति दिसाई यत्ति दिशामादिर्दिगादिरित्यर्थः वडिंसे इय त्ति अवतंसः- शेखरः स इवावतंस इति चेति, पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदेयस्येत्यर्थः, तथा आत्मप्रवादपूर्वस्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, ओवारियालेण त्ति चमरचञ्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति, तथा लवणसमुद्रे मध्यमेषु दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्वं गतं तस्य चोत्सेधवृद्धिः षोडश योजनसहस्राणि, अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्ध्या प्रज्ञप्त इति, आवर्तादीन्येकादश विमाननामानि / // 16 // सत्तरसविहे असंजमे प० तं०- पुढविकायअसंजमे आउकायअसंजमे तेउकायअसंजमे वाउकायअसंजमे वणस्सइकायअसंजमे बेइंदिअअसंजमे तेइंदियअसंजमे चउरिंदियअसंजमे पंचिंदिअअसंजमे अजीवकायअसंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टअसंजमे अप्पमजणाअसंजमे मणअसंजमेवइअसंजमे कायअसंजमे, सत्तरसविहे संजमे प० तं०- पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमेवाउकायसंजमेवणस्सइकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमे चउरिंदिअसंजमे पंचिंदिअसंजमे अजीवकायसंजमे पेहासंजमे उवेहासंजमे अवहट्ठसंजमे पमजणासंजमे मणसंजमे वइसंजमेकायसंजमे, माणुसत्तरेणं पव्वए सत्तरसएक्कवीसे जायणसए उ उच्चत्तेणं प०, सव्वेसिंपिणं वेलंधरअणुवेलंधरणागराईणं आवासपव्वया सत्तरसएक्कवीसाइंजोयणसयाई उद्धं उच्चत्तेणं प०, लवणे णं समुद्दे सत्तरस जोयणसहस्साइंसव्वग्गेणं प०, इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सातिरेगाई (c) सर्वेषामुत्तरो मेरुः / ॐ षोडश सहस्राणि (मु०)। // 56 //