________________ श्रीसमवाया श्रीअभय वृत्तियुतम् // 240 // सूत्रम् 150 भवनादिवर्णनम् सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ॥केवइया णं भंते! वेमाणियावासा प०?, गोयमा! इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उद्धंचंदिमसूरियगहणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसहस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेजाओ जोयणकोडाकोडीओउटुंदूरं वीइवइत्ता एत्थणं विमाणियाणं देवाणंसोहम्मीसाणसणंकुमारमाहिंदबंभलंतगसुक्कसहस्सारआणयपाणयआरणअचुएसु गेवेज्जगमणुत्तरेसुय चउरासीई विमाणावाससयसहस्सा सत्ताणउइंच सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्ठा मट्ठा णिप्पंका णिक्कंकडच्छाया सप्पभा समरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा। सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णत्ता?, गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ट चत्तारि एयाइ सयसहस्साई पण्णासंचत्तालीसं छ एयाइंसहस्साई आणए पाणए चत्तारि आरणचुए तिन्नि एयाणि सयाणि, एवं गाहाहि भाणियव्वं ॥सूत्रम् 150 // केवई त्यादि सुगमम्, नवरं तानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरस्राणि तदवकाशदेशस्य चतुरस्रत्वात्, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका- पद्ममध्यभागः, सा चोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि उत्कीर्णं- भुवमुत्कीर्य पालीरूपं कृतमन्तरं- अन्तरालं ययोस्ते उत्कीर्णान्तरे ते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरिच समं परिखा तूपरि विशाला अधः सङ्कचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण // 240 //