SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 241 // सूत्रम् 150 भवनादिवर्णनम् चतुरय त्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः दारगोउर त्ति गोपुरद्वाराणि प्रतोल्यो- नगरस्येव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि- अवान्तरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा यन्त्राणि- पाषाणक्षेपणयन्त्राणि मुशलानि प्रतीतानि मुसुण्ढ्यःप्रहरणविशेषाः शतघ्न्यः- शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभिः परियारिय त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोधानि-योधयितुं-सङ्गामयितुं दुर्गत्वान्न शक्यन्ते परबलैर्यानि तान्ययोधानि अविद्यमाना वा योधाः- परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति- अडयालशब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाऱ्या वा कृता वनमाला- वनस्पतिपल्लवस्रजो येषु तानि तथा, तथा लाइयं ति यद्धमेश्छगणादिनोपलेपनं उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि- पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षचन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां- घनाभ्यां दत्ताः पञ्चाङ्गलयस्तला- हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण- चपेटाभिघातेन ददरेषु वा- सोपानवीथीषु दत्ताः ङ्गलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु:- कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवर:प्रधानः कुन्दुरुक्कः- चीटा तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि डझंति त्ति दह्यमानानि यानि तानि तथा, तेषां यो धूमो मघमघेत त्ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि- उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि च रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषांगन्धः-आमोदो येष्वस्ति।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy