SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय वृत्तियुतम् // 107 // सूत्रम् 34 34 समवायः जिनातिशयादिः प्पण्णावि यणं उप्पाइया वाही खिप्पामेव उवसमंति 34 जंबुद्दीवेणं दीवे चउत्तीसं चक्कवट्टिविजया प० तं०- बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवे णं दीवे चोत्तीसं दीहवेयड्डा प०, जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पाजंति, चमरस्स णं असुरिंदस्स असुररण्णो चोत्तीसंभवणावाससयसहस्सा प०, पढमपंचमछट्ठीसत्तमासुचउसुपुढवीसुचोत्तीसं निरयावाससयसहस्सा प०॥सूत्रम् 34 // अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते-बुद्धाइसेस त्ति बुद्धानां-तीर्थकृतामतिशेषाः- अतिशया बुद्धातिशेषाः, अवस्थितंअवृद्धिस्वभावं केशाश्व-शिरोजाः श्मश्रूणिच कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः 1 निरामया-नीरोगा निरुपलेपा- निर्मला गात्रयष्टिः- तनुलतेति द्वितीयः 2 गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः 3 तथा पा च- कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुठं वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छासनिःश्वासमिति चतुर्थः 4 प्रच्छन्नमाहारनीहारं अभ्यवहरणमूत्रपुरीषोत्सर्गी, प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं / मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमः 5 एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् / तथा आगासगयं ति आकाशगतं- व्योमवर्ति आकाशगं वाऽऽकाशं वा प्रकाशमित्यर्थः, चक्रं-धर्मचक्रमिति षष्ठः 6 एवमाकाशगं छत्रं छत्रत्रय-8 मित्यर्थ इति सप्तमः 7 आकाशके- प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः 8 आगासफालियामयं त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः 9 आगासगओ त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः कुडभि त्ति लघुपताकाःसंभाव्यन्ते तत्सहस्रैः परिमण्डितश्चासावभिरामश्च- अभिरमणीय इति विग्रहः इंदज्झओ त्ति ००त्तमस्था० (मु०)। 0 व्योमवर्त्ति आकाशगं वाऽऽकाशकं वा प्रकाशकमित्यर्थः (प्र०)। // 107 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy