________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 187 // सूत्रम् 136 द्वादशाङ्गम् आचाराङ्गाधिकारः सम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव स्वरूपमभिधित्सुराह दुवालसंगे गणिपिडगे प० तं०- आयारे सूयगडे ठाणे समवाए विवाहपन्नत्तीणायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दिट्ठिवाए।से किं तं आयारे?, आयारेणं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयट्ठाणगमणचंकमणपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिजइ, से समासओ पञ्चविहे प० तं०-णाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्सणं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेजाओ निजुत्तीओ, सेणं अंगट्ठयाए पढमे अंगे दोसुयक्खंधा पणवीसं अज्झयणा पंचासीइंउद्देसणकाला पंचासीइंसमुद्देसणकाला अट्ठारस पदसहस्साई पदग्गेणं संखेना अक्खरा अणंता गमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा निबद्धा णिकाइया जिणपण्णत्ता भावा आपविजंति पण्णविखंति परूविजंति दंसिर्जति निदंसिजंति उवदंसिखंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति पण्णविजंति परूविजंति दंसिज्जंति निदंसिजंति उवदंसिखंति / सेतं आयारे। सूत्रम् 136 // 'दुवालसंगे इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि- आचारादीनि यस्मिंस्तवादशाङ्गम्, गुणानांगणोऽस्यास्तीतिगणी-आचार्यस्तस्य पिटकमिव पिटकं-सर्वस्वभाजनंगणिपिटकम्, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तं-आयारंमि अहीए जनाओ होइ समणधम्मो य / तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं // 1 // O आचारेऽधीते यत् ज्ञातो भवति श्रमणधर्मस्तु / तस्मादाचारधरो भण्यते प्रथमं गणिस्थानम् // 1 // 8 // 187 //