________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 238 // सूत्रम् 149 राशिप्रज्ञापना सूत्रम् 150 भवनादिवर्णनम् अशुचयो विश्रा:- आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'काऊअगणिवण्णाभ'त्ति कृष्णाग्निर्लोहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शाः, अत एव दुःखेनकृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसहा, अत एवाशुभा नरका अत एव च अशुभा नरकेषु वेदना इति ‘एवं सत्तवि भाणियव्व'त्ति प्रथमाममुञ्चता सप्त इत्युक्तम्, जं जासु जुज्जइ त्ति यच्च यस्यां पृथिव्यां बाहल्यस्य नरकाणांच परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यम्, तच्चेदं- आसीतं गाहा तीसा य गाहा अशीतिसहस्राधिकं योजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयम्, तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, आवासपरिमाणं चासुरादीनामपि दशानां सौधर्मादीनां च कल्पेतराणां सूत्रैर्वक्ष्यतीति, तन्निवासपरिमाणसङ्ग्रहः चउसट्ठी इत्यादि गाथाः पञ्च, एवं चेह सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पण्णत्ता?, गोयमा! सक्करप्पभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सक्करप्पभाए पुढवीए नेरइयाणं पणुवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि पञ्चालापका वाच्या इति, एतदेवाह दोच्चाए इत्यादि वेयणाओ इत्येतदन्तं सुगमम्, नवरं गाहाहिं ति गाथाभिः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकावासा इति प्रक्रमः, तथा वट्टे य तंसा य त्ति मध्यमो वृत्तः शेषास्त्र्यम्रा इति // 149 // अथासुराद्यावासविषयमभिलापं दर्शयति केवइयाणं भंते! असुरकुमारावासा प०?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि // 238