________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 128 // सूत्रम् 55 55 समवायः उत्तमपुरूषादिः मल्लयायुषादिः सूत्रम् 56 56 समवायः जम्बू नक्षत्रादिः गणिपिटकादिः पञ्चपञ्चाशत्स्थानके त्विदं लिख्यते, मन्दरस्से त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्राणि योजनानां भवतीत्युक्तम्, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहस्राणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेरुविष्कम्भस्य च दशसाहसिकत्वाद् द्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात्, जम्बूद्वीपजगतीविष्कम्भेन च सह जम्बूद्वीपलक्षं पूरणीयम्, लवणसमुद्रजगतीविष्कम्भेन चसह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथग्गणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात्, सा हि पञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, अन्तिमराइयंसित्ति सर्वायुः कालपर्यवसानरात्रौ रात्रेाऽन्तिमें भागे पापायांमध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्तिकमासामावास्यायां स्वातिनक्षत्रेण चन्द्रमसा युक्तेन नागे करणे प्रत्यूषसि पर्यङ्कासननिषण्ण:पञ्चपञ्चाशदध्ययनानि कल्लाणफलविवागाई ति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे त्ति दृश्यम् / पढमे त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् / दसणे त्यादि, दर्शनावरणीयस्य नव प्रकृतयो नाम्नो द्विचत्वारिंशत् आयुषश्चतम्र इत्येवं पञ्चपञ्चाशदिति // 55 // जंबुद्दीवेणंदीवे छप्पन्नं नक्खत्ता चंदेण सद्धिं जोइंसुवा 3, विमलस्सणं अरहओ छप्पन्नंगणा छप्पन्नंगणहरा होत्था॥ सूत्रम् 56 // 7 किश्चित् (प्र०)। 0 रात्रेरन्तिमे (मु०)। स्वातिना नक्ष० (प्र०)10 नागक० (मु०)।