________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् ||127 // सूत्रम् 54-55/ 54-55 समवायः उत्तमपुरूषादिः मल्ल्यायुषादिः त्यन्तमुत्सेधाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः, एते चाप्रतीताः, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति // 53 // __भरहेरवएसुणं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं 2 उत्तमपुरिसा उप्पजिंसु वा 3, तं०- चउवीसं तित्थकरा बारस चक्कवट्ठी नव बलदेवा नव वासुदेवा, अरहाणं अरिट्ठनेमी चउवन्नं राइंदियाइंछउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाइं वागरणाई वागरित्था, अणंतस्स णं अरहओ चउपन्नं गणहरा होत्था // सूत्रम् 54 // चतुष्पञ्चाशत्स्थानके लिख्यते,पाउणित्त त्ति प्राप्य,एगणिसेज्जाएत्ति एकेनासनपरिग्रहेण वागरणाइंति व्याक्रियन्ते-अभिधीयन्ते इति व्याकरणानि-प्रश्ने सति निर्वचनतयोच्यमानाः पदार्थाः वागरित्थ त्ति व्याकृतवान् तानि चाप्रतीतानि, अनन्तनाथस्येह चतुष्पञ्चाशद्गणा गणधराश्चोक्ताः / आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति // 54 // ___ मल्लिस्स णं अरहओ पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्ध बुद्धे जावप्पहीणे, मंदरस्स णं पव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पचच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउद्दिसिपि वेजयंतजयंतअपराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कल्लाणफलविवागाइं पणपन्नं अज्झयणाईपावफलविवागाई वागरित्ता सिद्धे बुद्धे जावप्पहीणे, पढमबिइयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा प०, दंसणावरणिज्जनामाउया णं तिण्हं कम्मपगडीणं पणपन्नं उत्तरपगडीओ प०॥ सूत्रम् 55 // // 127 //