SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 167 // केवलणाणावसाणाणं ॥१॥ति / तथौपचारिकविनयः सप्तधा, यदाह-अब्भासच्छण 1 छदाणुवत्तणं 2 कयपडिकिई तह य 3 / / सूत्रम् 91 कारियनिमित्तकरणं 4 दुक्खत्तगवेसणा तह य 5 // 1 // तह देसकालजाणण 6 सव्वत्थेसु तह अणुमई भणिया 7 / उवयारिओ उ 91 समवायः वैयावृत्त्यविणओ एसो भणिओ समासेणं ॥२॥ति, अभ्यासासनं- उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्त्तनं-अभिप्रायानुवृत्तिः प्रतिमादिः कृतप्रतिकृतिर्नाम- प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न नाम निर्जरेति मन्यमानस्याहारादिदानम्, कारितनिमित्तकरणं सूत्रम् 92 ९२समवायः सम्यक्शास्त्रमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानंच, शेषाणि प्रसिद्धानि, तथा वैयावृत्त्यं दशधा, यदाह- आयरिया प्रतिमेन्द्रउवज्झाए थेरतवस्सी गिलाणसेहाणं / साहम्मिय कुलगणसङ्घसङ्गयं तमिह कायव्वं // 1 // ति / तत्र प्रव्राजना 1 दिगु 2 द्देश 3 भूत्यायुषादिः समुद्देश 4 वाचना 5 चार्यभेदादाचार्यस्य च पञ्चविधत्वात्, तथौपचारिकविनयोऽभ्यासवृत्त्यादिः सप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीकृताः प्रतिमा उच्यन्त इति / तथा कालोयणे ति कालोदः समुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहस्रः षनिःशतैः पञ्चोत्तरैः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गलैः साधिकैरिति आहोहिय त्ति नियतक्षेत्रविषयावधयः / आयुर्गोत्रवानां षण्णा मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवव्यष्टाविंशतिद्विचत्वारिंशत्पञ्चभेदानामिति // 91 // 0 अभ्यासासनं छन्दोऽनुवर्तनं कृतप्रतिकृतिस्तथा च। कारितनिमित्तं करणं दुःखार्तगवेषणं तथैव // 1 // तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भणिता औपचारिकस्तु विनय एष भणितः समासेन // 2 // ॐ शास्त्रपदम० (मु०)। 0 आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां / साधर्मिके कुलगणसङ्घानां संगतं तदिह कर्त्तव्यम् // 1 // 0 वाचनाचार्यविनयो भवति, तथौ.... (मु०)। 0 इति / तथा कालोएणं (प्र०)। 8 // 167 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy