________________ सूत्रम् 154 श्रीसमवायाकं श्रीअभय० वृत्तियुतम् आय बंन्धादि // 257 // तथा अज्झवसाणा य त्ति दारं, नारकादीनां प्रशस्ताप्रशस्तान्यसंख्येयान्यध्यवसानानीति, तथा संमत्ते त्ति दारं, तत्र नारकाः किं सम्यक्त्वाभिगामिनो मिथ्यात्वाभिगामिनः सम्यक्त्वमिथ्यात्वाभिगामिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगामिन एवेति // 153 // अनन्तरमाहारप्ररूपणा कृता आहारश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह कइविहे णं भंते! आउगबन्धे पन्नत्ते?, गोयमा! छव्वहे आउगबन्धे पन्नत्ते, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अणुभागनामनिहत्ताउए ओगाहणानामनिहत्ताउए, नेरइयाणं भंते! कइविहे आउगबन्धे पन्नते?, गोयमा! छविहे पन्नत्ते, तंजहा- जातिनाम० गइनाम० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवं जाव वेमाणियाणं॥ निरयगई णं भंते! केवइयं कालं विरहिया उववाएणं प०?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहत्ते, एवं तिरियगई मणुस्सगई देवगई, सिद्धिगईणंभंते! केवइयंकालं विरहिया सिज्झणयाए पन्नत्ता?,गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा, इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओ भाणियव्वो उवट्टणादंडओ य, नेरइयाणं भंते! जातिनामनिहत्ताउगं कति आगरिसेहिं पगरंति?, गोसिय१सिय 2 / 3 / 4 / 5 / 6 / 7 / सिय अट्ठहिं, नोचेवणं नवहिं, एवं सेसाणवि आउगाणि जाव वेमाणियत्ति ॥सूत्रम् 154 // कइविहे त्यादि, तत्रायुषो बन्ध: निषेक आयुर्बन्धः, निषेकश्च प्रतिसमयं बहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं- निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, उच्यते, आयुष्कस्य प्राधान्यो // 257 //