SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 79 // सूत्रम् 26 २६समवायः दशाकल्पादिः एव होता अप्रशस्ताः परिवर्त्तमानिका बध्नाति, सोऽप्येताः संक्लिष्टपरिणामो बध्नातीति संक्लिष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रायोग्यं बध्नाति, तत्र विगलिंदियजाइनामं ति कदाचित् द्वीन्द्रियजात्या सह पञ्चविंशतिः कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति, गंगे त्यादि पञ्चविंशतिर्गव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, दुहओ त्ति द्वयोर्दिशोः पूर्वतोगङ्गा अपरतः सिन्धुरित्यर्थः, पाहदाद्विनिर्गते पञ्च र योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुखे प्रवृत्ते घड्मुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिह्वाकात् मकरमुखप्रणालात् प्रवृत्तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन- प्रपतज्जलसंतानेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्त्तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहृदात्प्रपतत इति, तथा लोकबिन्दुसारं- चतुर्दशपूर्वमिति // 25 // छव्वव्वीसं दसकप्पववहाराणं उद्देसणकाला प० तं०- दस दसाणं छ कप्पस्स दस ववहारस्स, अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स , छव्वीसं कम्मंसा संतकम्मा प० तं०-मिच्छत्तमोहणिज्जं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयंसोगंदुगुंछा, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणंनेरइयाणं छव्वीसं पलिओवमाई ठिईप०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाई ठिई प०, सोहम्मीसाणेणं देवाणं अत्थेगइयाणं छव्वीसंपलिओवमाई ठिई प०, मज्झिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं छव्वीसं सागरोवमाई ठिई प०,जे देवा मज्झिमहेट्ठिमगेवेजयविमाणेसुदेवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं छव्वीसंसागरोवमाइंठिई प०, तेणं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा,तेसिणं देवाणं छव्वीसं वाससहस्सेहि 0 अप्रशस्तपरिवर्तमानतद्द्येतररूपा (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy