________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् सूत्रम् 27 27 समवायः अनगारगुणादिः // 80 // आहारतुसमुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे छव्वीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 26 // षड्विंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला- उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यक्त्वमिश्ररूपं प्रकृतिद्वयंसत्तायां न भवतीति षड्रिंशतिः सत्कर्मांशा भवन्तीति // 26 // सत्तावीसं अणगारगुणा प० तं०- पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओवेरमणं सोइंदियनिग्गहे चक्खिंदियनिग्गहे घाणिंदियनिग्गहे जिब्भिंदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे भावसच्चे करणसच्चे जोगसच्चे खमा विरागया मणसमाहरणया वयसमाहरणया कायसमाहरणया णाणसंपण्णया दंसणसंपण्णया चरित्तसंपण्णया वेयणअहियासणया मारणंतिय अहियासणया, जंबुद्दीवे दीवे अभिइवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति, एगमेगेणंणक्खत्तमासे सत्तावीसाहिराइंदियाहिं राइंदियग्गेणंप०, सोहम्मीसाणेसुकप्पेसु विमाणपुढवी सत्तावीसंजोयणसयाई बाहल्लेणं प०, वेयगसम्मत्तबन्धोवरयस्सणं मोहणिज्जस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा प०, सावणसुद्धसत्तमीसुणंसूरिए सत्तावीसंगुलियंपोरिसिच्छायं णिव्वत्तइत्ताणं दिवसखेत्तं नियट्टेमाणे रयणिखेत्तं अभिणिवट्टमाणे चार चरइ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसंपलिओवमाइंठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तावीसंपलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्तावीसंपलिओवमाई ठिई प०, मज्झिमउवरिमगेवेजयाणं देवाणं जहण्णेणं सत्तावीसंसागरोवमाई // 80 //