SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 154 // सूत्रम् 80 80 समवायः श्रेयांसत्रिपृष्ठादिः सूत्रम् 81 ८१समवायः नवनवमिकादिः १३सा नीत्येवंलक्षणस्यापकर्षितद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति // 79 // सेजंसेणं अरहा असीइंधणूई उद्धं उच्चत्तेणं होत्था, तिविटेणं वासुदेवे असीइंधणूई उई उच्चत्तेणं होत्था, अयलेणं बलदेवे असीई धणूइं उर्ल्ड उच्चत्तेणं होत्था, तिविट्टेणं वासुदेवे असीइवाससयसहस्साईमहाराया होत्था, आउबहुले णं कण्डे असीइजोयणसहस्साई बाहल्लेणं प०, ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ प०, जम्बुद्दीवेणं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ / / सूत्रम् 80 // अथाशीतितमस्थानके किञ्चिल्लिख्यते- श्रेयांसः- एकादशो जिनः, त्रिपृष्ठ : श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचलःप्रथमबलदेवः, तथा त्रिपृष्ठवासुदेवस्य चतुरशीतिवर्षलक्षाणि सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषतु महाराज्ये इति। आउबहु इत्यादि, किल रत्नप्रभाया अशीत्युत्तरयोजनलक्षबाहल्यायास्त्रीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमयं षोडशसहस्रबाहल्यं द्वितीयं पङ्ककाण्डंचतुरशीतिसहस्रमानंतृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति, जम्बुद्दीवे ण मित्यादि, ओगाहित्त त्ति प्रविश्य उत्तरकट्ठोवगय त्ति उत्तरां काष्ठां दिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, ®सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः // 8 // नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइंदिएहिं चउहि य पंचुत्तरेहि भिक्खासएहिं अहासुत्तं जाव आराहिया, कुंथुस्स णं अरहओ एक्कासीतिं मणपज्जवनाणिसया होत्था, विवाहपन्नत्तीए एकासीतिं महाजुम्मसया प०॥ सूत्रम् 81 // अथैकाशीतिस्थानके किश्चिदुच्यते- नवनवमिके ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवन्ति च नवसु (r) कर्षितद्वारद्वारशाखा (मु०)।® ०शीतिवर्ष० (मु०)। 0 रेहिं अहासुत्तं (मु०)। // 154 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy