________________ श्रीसमवायाकं श्रीअभय० वृत्तियुतम् // 248 // वेदनालेश्याऽऽहारसूत्रम् विभाणियव्वा आहारयसरीरे समचउरंससंठाणसंठिए, आहारयसरीरस्स के महालिया सरीरोगाहणा पन्नत्ता?, गोयमा! जहन्नेणं सूत्रम् 152 शरीरावधिदेसूणा रयणी उक्कोसेणं पडिपुण्णा रयणी। तेआसरीरे णं भंते! कतिविहे पन्नत्ते?, गोयमा! पंचविहे पन्नत्ते, एगिंदियतेयसरीरे बितिचउपंच० एवं जाव गेवेजस्स णं भंते! देवस्स णं मारणंतियसमुग्घाएणं समोहयस्स समाणस्स के महालिया सरीरोगाहणा पन्नत्ता?, गोयमा! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ उक्कोसेणं जाव अहोलोइयगामाओ, उट्टे जावसयाई विमाणाई, तिरियं जाव मणुस्सखेत्तं, एवं जाव अणुत्तरोववाइया, एवं कम्मयसरीरं भाणियव्वं / भेदे विसय संठाणे अन्भिंतर बाहिरे य देसोधी।ओहिस्स वडिहाणी पडिवाईचेव अपडिवाई।सूत्रम् 152 // कइ णं भंते इत्यादि कण्ठ्यम्, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणि पृथिव्यायेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि, कियद्दूरमित्याह- गब्भवक्कंतिये त्यादि, ओरालियसरीरस्से त्यादि, तत्रोदारं- प्रधानं तीर्थकरादिशरीराणि प्रतीत्य अथवोरालं-विस्तरालं विशालं समधिकयोजनसहस्रप्रमाणत्वात् वनस्पत्यादि प्रतीत्य अथवा उरालं- स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिस्नायुबद्धं यच्छरीरं तत्समयपरिभाषया ओरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादोरालियशरीरम्, तस्यावगाहन्ते यस्यांक साऽवगाहना-आधारभूतं क्षेत्रंशरीराणामवगाहना शरीरावगाहना अथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना छ सा भदन्त! केमहालिया- किम्महती प्रज्ञप्ता?, तत्र जघन्येनाङ्गलासंख्येयभागं यावत् पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेको योजनसहस्रमिति बादरवनस्पत्यपेक्षयेति एवं जाव मणुस्से त्ति इह एवं यावत् करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः, तथाहि- एकेन्द्रियौदारिकस्य पृच्छा निर्वचनं च तदेव,तथा पृथिव्यादीनां चतुर्णां