________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 100 // सूत्रम् 32 ३२समवायः योगसंग्रहादिः षट्, अतः षड्भिर्मुहूर्तेर्गुणितंमुहूर्तगतिप्रमाणंचक्षुःस्पर्शप्रमाणं भवति,तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिंशच्च योजनषष्टिभागाः 31831 अभिवर्द्धितमासः- अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकत्र्यशीत्यधिकशतत्रयरूपस्य 383 द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति त्रयोदशचन्द्रमासात्मकत्वाच्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, साइरेगाइं ति अहोरात्रस्य चतुर्विंशत्यु-8 उत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशिं भुङ्क्ते किंचिविसेसूणाई ति अहोरात्रार्द्धन न्यूनानीति // 31 // बत्तीसं जोगसंगहा प०, तंजहा- आलोयण 1, निरवलावे 2, आवईसु दढधम्मया 3 / अणिस्सिओवहाणे 4 य, सिक्खा 5 निप्पडिकम्मया 6 // 1 // अण्णायया अलोभे 8 य, तितिक्खा 9 अज्जवे 10 सुई 11 / सम्मदिट्ठी 12 समाही 13 य, आयारे 14 विणओवए १५॥२॥धिईमई 16 य संवेगे 17, पणिही 18 सुविहि 19 संवरे 20 / अत्तदोसोवसंहारे 21, सव्वकामविरत्तया 22 // ३॥पञ्चक्खाणे 23-24 विउस्सग्गे 25, अप्पमादे 26 लवालवे 27 / झाणसंवरजोगे 28 य, उदए मारणंतिए २९॥४॥संगाणंच परिण्णा य 30, पायच्छित्तकरणे ति य 31 / आराहणा य मरणंते 32, बत्तीसंजोगसंगहा॥५॥बत्तीसं देविंदा प० तं०- चमरे बली धरणे भूआणंदे जाव घोसे महाघोसे चंदे सूरे सक्के ईसाणे सणंकुमारे जाव पाणए अच्चुए, कुंथुस्स णं अरहओ बत्तीसं जिणा बत्तीसं जिणसया होत्था, सोहम्मे कप्पे बत्तीसं विमाणावाससयसहस्सा णं प०, रेवइणक्खात्ते बत्तीसइतारे प०, बत्तीसतिविहे णट्टे प०,, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसंपलिओवमाइंठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं बत्तीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसुकप्पेसुदेवाणं // 100