________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 178 // णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंमि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था॥ 400 // ॥सूत्रम् 106 // सव्वेऽविणं वक्खारपव्वए त्यादि, वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिस्ते च वर्षधरासत्तौ चतुःशतोच्चाः॥ 400 // __ अजितेणं अरहा अद्धपंचमाइंधणुसयाई उई उच्चत्तेणं होत्था, सगरेणं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उडे उच्चत्तेणं होत्था॥४५०॥॥ सूत्रम् 107 // सव्वेविणंवक्खारपव्वया सीआसीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाइंउडे उच्चत्तेणं पंच पंच गाउयसयाई उव्वेहेणं प०, सव्वेविणंवासहरकूडा पंच पंचजोयणसयाई उडेउच्चत्तेणं होत्था मूले पंच पंच जोयणसयाई विक्खंभेणं प०, उसभे णं अरहा कोसलिए पंच धणुसयाई उई उच्चत्तेणं होत्था, भरहेणं राया चाउरंतचक्कवट्टी पंचधणुसयाइं उर्ल्ड उच्चत्तेणं होत्था, सोमणसगंधमादणविजुप्पभमालवंताणं वक्खारपव्वयाणं मंदरपव्वयंतेणं पंच 2 जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाई उव्वेहेणं प०, सव्वेविणं वक्खारपव्वयकूडा हरिहरिस्सहकूडवजापंच पंच जोयणसयाई उई उच्चत्तेणं मूले पंच पंच जोयणसयाइं आयामविक्खंभेणंप०,सव्वेविणंनंदणकूडा बलकूडवजापंच पंचजोयणसयाई उडे उच्चत्तेणंमूले पंच पंचजोयणसयाई आयामविक्खंभेणं प०, सोहम्मीसाणेसु कप्पेसु विमाणा पंच र जोयणसयाई उद्धं उच्चत्तेणं प०॥५००।। सूत्रम् 108 // सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति, तथासव्वेविणं वासेत्यादि, तत्र वर्षधर 0 पव्वए' इत्यादि (प्र०)10 एकक्षेत्रप्रतिबद्धा.....वर्षधरा: ते च चतुः चतु:शतोच्चाः (मु०)10 चतु:शतोच्चाः, शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोच्चा इति। तथा सव्वेविणं वक्खारे'त्यादि, तत्र वर्षधरकूटानि (मु०)। सूत्रम् 106 शताधिकस्थानकम् संभवोचत्वादि सूत्रम् 107-108 शताधिकस्थानकम् अजितसगरोचत्वादिः मेर्वासन्नादिः // 178 //