SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० | वृत्तियुतम् | // 28 // सूत्रम 10 १०समवायः श्रमणधर्मादिः योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागानां षट्षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, तथा अभिजिदादीनि नव नक्षत्रााणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः / बहुसमरमणिज्जाओ इत्यादि अत्यन्तसमो बहुसमोऽत एव रमणीयो- रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, अबाहाए त्ति अन्तरे कृत्वेति शेषः, उवरिल्ले त्ति उपरितनं तारारूपं- तारकजातीयं चार- भ्रमणं चरति-करोति, नवजोयणिय त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषुजगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य जम्बूद्वीपसंबन्धिनः पूर्वदिग्व्यवस्थितस्य एगमेगाए त्ति एकैकस्मिन् बाहाए त्ति बाहौ पार्श्वे भौमानि- नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश च विमाननामानीति // 9 // दसविहे समणधम्मे प० तं०-खंती 1 मुत्ती 2 अज्जवे 3 मद्दवे 4 लाघवे 5 सच्चे६ संजमे 7 तवे 8 चियाए 9 बंभचेरवासे 10, दस चित्तसमाहिट्ठाणा प० तं०- धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पजिजा सव्वं धम्मं जाणित्तए 1 सुमिणदसंणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए 2 सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा पुव्वभवे सुमरित्तए 3 देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पजिजा दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए 4 ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा ओहिणा लोगंजाणित्तए 5 ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिना ओहिणा लागंपासित्तए 8 6 मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा जाव मणोगए भावे जाणित्तए 7 केवलनाणे वा से असमुप्पण्णपुव्वे 7 द्विषष्टिभागः (प्र०)10 तथा व्यन्तराणां सभा सुधर्मा नव योजनानि ऊर्द्धमुच्चत्वेन तथा (मु०)। // 28 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy