SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 141 // सूत्रम् 68 68 समवायः धातकीखण्डादिः सूत्रम् 69 ६९समवायः अमन्दरसमयक्षेत्रादिः साहस्सीओ उक्कोसिया समणसंपया होत्था॥ सूत्रम् 68 // अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते- धायइसंडे इत्यादि, इह यदुक्तं एवं चक्कवट्टी बलदेवा वासुदेव त्ति तत्र यद्यपिचक्रवर्तिनां वासुदेवानां वा नैकदा अष्टषष्टिः संभवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णा 2 तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकत्र क्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतोऽतः षष्टिरेवोत्कर्षतश्चक्रवर्तिनांवासुदेवानांचाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवर्त्यादीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्यां भारतकाच्छाद्यभिलापेन चक्रवर्त्तिन इति // 68 // ____ समयखित्तेणंमंदरवजा एगूणसत्तर्रिवासा वासधरपव्वया प०० पणतीसंवासा तीसंवासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोयमद्दीवस्स पञ्चच्छिमिल्ले चरमंते एस णं एगूणसत्तरिं जोयणसहस्साई अबाहाए अंतरे प०, मोहणिज्जवजाणं सत्तण्हं कम्मपगडीणं एगूणसत्तरं उत्तरपगडीओ प०॥ सूत्रम् 69 // 9 अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते समये त्यादि, मंदरवर्जा- मेरुवर्जा वर्षाणि च-भरतादिक्षेत्राणि वर्षा- वर्षधरपर्वताः हिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समुदिता एकोनसप्ततिः प्रज्ञप्ताः, कथं?, पञ्चसु मेरुषु प्रतिबद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा चत्वार एवेषुकारा इति सर्वसंख्ययैकोनसप्ततिरिति, मंदरस्से त्यादि, लवणसमुद्रं पश्चिमायां दिशि द्वादश योजनसहस्राण्यवगाह्य द्वादशसहस्रमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कतो गौतमद्वीपो नाम द्वीपोऽस्ति, तस्य च पश्चिमान्तो मेरोः पश्चिमान्तादेकोनसप्ततिः सहस्राणि O०कच्छाद्य० (मु०)। // 141 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy