SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गा श्रीअभय वृत्तियुतम् // 16 // सूत्रम् 4 ४समवायः कषायध्यानादिः भय० मेहुण० परिग्गहसण्णा, चउविहे बंधे प० तं०- पगइबंधे ठिइबंधे अणुभावबंधे पएसबंधे, चउगाउए जोयणे प०, अणुराहानक्खत्ते चउतारे प०, पुव्वासाढानखत्ते चउतारे प०, उत्तरासाढानक्खत्ते चउतारे प०, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चत्तारि पलिओवमाइं ठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणं चत्तारि सागरोवमाईठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं चत्तारि पलिओवमाइं ठिई प०, सोहम्मीसाणेसुकप्पेसुअत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई प०, सणंकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं चत्तारि सागरोवमाई ठिई प०, जे देवा किटिं सुकिहिँ किट्ठियावत्तं किट्ठिप्पभं किट्ठिजुत्तं किट्ठिवण्णं किट्ठिलेसं किट्ठिज्झयं किट्ठिसिंग किट्ठिसिटुं किट्ठिकूडं किट्ठत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चत्तारि सागरोवमाई ठिई प०, ते णं देवा चउण्हऽद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणं चउहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, अत्थेगइआ भवसिद्धिया जीवा जे चउहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति // सूत्रम् 4 // चतुःस्थानकमपि सुगममेव, नवरं कषायध्यानविकथासंज्ञाबन्धयोजनार्थं सूत्राणां षट्कम्, नक्षत्रार्थं त्रयम्, स्थित्यर्थं षट्कम्, शेषं तथैव, अन्तर्मुहूर्त यावच्चित्तस्यैकाग्रता योगनिरोधश्चध्यानम्, तत्रात मनोज्ञामनोज्ञवस्तुवियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणं रौद्रं हिंसाऽनृतचौर्यधनसंरक्षणाभिसन्धानलक्षणं धर्नामाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता शुक्लं पूर्वगतश्रुतालम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति, तथा विरुद्धाश्चारित्रं प्रति स्त्र्यादिविषयाः कथा विकथाः, तथा संज्ञाः- असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः, तथा सकषायत्वाज्जीवस्य कर्मणो 0 मनोज्ञामनोज्ञेषु वस्तुषु वियोग० (मु०)। 0 श्रुतावल० (मु०)। // 16
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy