________________ द्वादशाहम श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 225 // दादा से तंमणुस्ससेणियापरिकम्मे, अवसेसा परिकम्माइं पुट्ठाइयाई एक्कारसविहाइंपन्नत्ताई, इच्याइंसत्त परिकम्माई ससमइयाइंसत्त आजीवियाइंछ चउक्कणइयाइंसत्त तेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माईतेसीति भवंतीतिमक्खायाई, सेतंपरिकम्माई, से किंतंसुत्ताइं?, सुत्ताई अट्ठासीति भवंतीतिमक्खायाई, तंजहा- उजुगंपरिणयापरिणयं बहुभंगियं विप्पच्चइयं (विन(ज)यचरियं) अणंतरं परंपरं समाणं संजूहं (मासाणं) संभिन्नं अहाच्चयं (अहव्वायं नन्द्यां) सोवत्थि (वत्तं) यं णंदावत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूयंदुआवत्तं वत्तमाणप्पयंसमभिरूढं सव्वओभई पणामं (पस्सासंनन्द्यां) दुपडिग्गहं इच्चेयाइंबावीसंसुत्ताइंछिण्णछेअणइआइं ससमयसुत्तपरिवाडीए, इच्चेआईबावीसं सुत्ताई अछिन्नछेयनइयाई आजीवियसुत्तपरिवाडीए, इच्चेआईबावीसंसुत्ताइं तिकणइयाई तेरासियसुत्तपरिवाडिए, इच्चेआई बावीसं सुत्ताइं चउक्कणइयाई ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खयाई, से तं सुत्ताई। से किं तं पुव्वगयं?, पुव्वगयं चउद्दसविहं पन्नत्तं, तंजहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिणत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विजाणुप्पवायं अवंझ० पाणाऊ० किरियाविसालं लोगबिंदुसारं 14, उप्पायपुव्वस्सणं दस वत्थूप० चत्तारि चूलियावत्थूप०, अग्गेणियस्सणं पुव्वस्स चोइस वत्थू बारस चूलियावत्थू, वीरियपवायस्सणं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थूप०, अत्थिणत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू प०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू प०,सच्चप्पवायस्स णं पुव्वस्स दो वत्थू प०, आयप्पवायस्स णं पुव्वस्स सोलस वत्थूप०, कम्मप्पवायपुव्वस्स तीसंवत्थूप०, पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थूप०, विजाणुप्पवायस्सणं पुव्वस्स पनरस वत्थूप०, अवंझस्स णं पुव्वस्स बारस वत्थू प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, किरियाविसालस्स णं पुव्वस्स तीसंवत्थूप०, लोगबिंदुसारस्स णं पुव्वस्स पणवीसंवत्थूप०,- दस चोद्दस अट्ठट्ठारसे व बारस दुवे यवत्थूणि / सोलस 8 // 225 //