SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् // 192 // सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकार: वसाणा पयत्था सुइज्जति, समणाणं अचिरकालपव्वइयाणं कुसमयमोहमोहमइमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं पावकरमलिनमइगुणविसोहणत्थं असीअस्स किरियावाइयसयस्स चउरासीए अकिरियवाईणं सत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेवट्ठीणं अण्णदिट्ठियसयाणं वूहं किच्चा ससमए ठाविज्जति णाणदिटुंतवयणणिस्सारं सुटु दरिसयंता विविहवित्थराणुगमपरमसम्भावगुणविसिट्ठा मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसुदीवभूआसोवाणाचेव सिद्धिसुगइगिहुत्तमस्स णिक्खोभनिप्पकंपा सुत्तत्था, सुयगडस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निजुत्तीओ, सेणं अंगठ्ठयाए दोच्चे अंगे दो सुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसंपदसहस्साई पयग्गेणंप० संखेज्जा अक्खरा अणंता गमा अर्णता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविखंति परूविजंति निदंसिर्जति उवदंसिखंति, से एवं आया एवंणाया एवं विण्णाया एवं चरणकरणपरूवणया आघविनंति पण्णविजंति परूविजंति निदंसिजंति उवदंसिज्जंति, सेतं सूअगडे // 2 // // सूत्रम् 137 // से किं तं सूयगडे सूच सूचायां' सूचनात् सूत्रं सूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, सूयगडेणं ति सूत्रकृतेन सूत्रकृते वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यम्, तथा सूत्रकृते जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्थाः सूच्यन्ते, तथा समणाण मित्यादि, अत्र च श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां?अचिरकालप्रव्रजितानाम्, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाद्बहुश्रुतसंपर्काच्चेति, पुनः (r) इहोच्यते (प्र०)। 0 चिरप्रव्रजिता (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy