________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 203 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्था- निर्युक्त्यादय इति श्रुतार्थास्ते च ते बहुविधप्रकाराश्चेति विग्रहः श्रुतार्थानां वा बहुविधाः- प्रकारा इति विग्रहः,किमर्थं ते व्याख्यायन्त इत्याह- शिष्यहितार्थाय शिष्याणां हितं अनर्थप्रतिघातार्थप्राप्तिरूपं तदेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मै इति, किंभूतास्ते अत आह- गुणहस्ता- गुण एवार्थप्राप्त्यादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा, वियाहस्से त्यादितु निगमनान्तं सूत्रसिद्धम्, नवरंशतमिहाध्ययनस्य संज्ञा, चतुरशीतिः पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वेलक्षे अष्टाशीतिः सहस्राणि च भवन्तीति // 5 // // 140 // से किं तं णायाधम्मकहाओ?, णायाधम्मकहासु णं णायाणं णगराई उजाणाई चेइआई वणखंडा रायाणो 5 अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइअइड्डीविसेसा 10 भोगपरिचाया पव्वज्जाओ सुयपरिग्गहातवोवहाणाई परियागा 15 संलेहणाओभत्तपञ्चक्खाणाईपाओवगमणाई देवलोगगमणाइंसुकुलपञ्चायायाइं 20 पुणबोहिलाभा अंतकिरियाओ 22 य आघविजंति जाव नायाधम्मकहासुणंपव्वइयाणं विणयकरणजिणसामिसासणवरेसंजमपईण्णपालणधिइमइववसायदुब्बलाणं१ तवनियमतवोवहाणरणदुद्धरभरभग्गयणिस्सहयणिसिट्ठाणं 2 घोरपरीसहपराजियाणंसहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं ३विसयसुहतुच्छआसावसदोसमुच्छियाणं 4 विराहियचरित्तनाणदंसणजइगुणविविहप्पयारनिस्सारसुन्नयाणं५ संसारअपारदुक्खदुग्गइभवविविहपरंपरापवंचा 6 धीराण य जियपरिसहकसायसेण्णधिइधणियसंजमउच्छाहनिच्छियाणं 7 आराहियनाणदसणचरित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणंसुरभवणविमाणसुक्खाइं अणोवमाई भुत्तूण चिरंच भोगभोगाणि ताणि दिव्वाणि महरिहाणि ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि / 203