________________ सूत्रम् द्वादशाम श्रीसमवाया श्रीअभय० वृत्तियुतम् // 204 // जाताधर्मकथा बोधणअणुसासणाणि गुणदोसदरिसणाणि दिटुंते पच्चये यसोऊण लोगमुणिणो जहट्ठियसासणम्मि जरमरणनासणकरे आराहिअसंजमा यसुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवंसव्वदुक्खमोक्खं, एए अण्णे य एवमाइअत्था वित्थरेण य, णायाधम्मकहासुणं परित्ता वायणा संखेजा अणुओगदारा जावसंखेजाओ संगहणीओ, सेणं अंगठ्ठयाए छठे अंगे दो सुअक्खंधा एगूणवीसं अज्झयणा, ते समासओ दुविहा पण्णत्ता, तंजहा- चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयउवक्खाइयासयाइएवमेव सपुव्वावरेणं अद्भुट्ठाओ अक्खाइयाकोडीओ भवंतीति मक्खायाओ, एगूणतीसं उद्देसणकाला एगूणतीसं समुद्देसणकाला संखेनाई पयसहस्साई पयग्गेणं पण्णत्ता संखेज्जा अक्खरा जाव चरणकरणपरूवणया आघविजंति, से तं णायाधम्मकहाओ॥६॥॥सूत्रम् 141 / / से किं त मित्यादि, अथ कास्ता ज्ञाताधर्मकथा? ज्ञातानि- उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाताधर्मकथाः, तत्र प्रथमव्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-नायाधम्मकहासु ण मित्यादि, ज्ञातानां- उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठ्यानि च नवरमुद्यानं- पत्रपुष्पफलच्छायोपगवृक्षों - पशोभितं विविधवेषोन्नतमानसश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यं-व्यन्तरायतनम्, वनखण्डोऽनेकजातीयैरुत्तमैर्वृक्षरुपशोभित इति, आघविजंति इह यावत्करणादन्यानि पञ्च पदानि दृश्यानि यावदयं सूत्रावयवो यथा नायाधम्मे त्यादि, तत्र ®च्छायोपगतवृक्षो (मु०)। ॐ नन्तमानश्च (मु०)। / 204 //