SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 196 // सूत्रम् 138 द्वादशाङ्गम् स्थानागाधिकारः जीवाजीवा० लोगा० अलोगा० लोगालोगा ठाविखंति, ठाणेणं दव्वगुणखेत्तकालपज्जवपयत्थाणं 'सेला सलिला य समुद्दा सूरभवणविमाण आगरणदीओ।णिहिओपुरिसज्जाया सरायगोत्ताय जोइसंचाला॥१॥'एक्कविहवत्तव्वयंदुविहजावदसविहवत्तव्वयं जीवाण पोग्गलाण य लोगट्ठाई च णं परूवणया आघविजंति, ठाणस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेजाओ संगहणीओ, सेणं अंगट्ठयाए तइए अंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरिं पयसहस्साई पयग्गेणं प०, संखेज्जा अक्खरा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडा णिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति निदंसिखंति उवदंसिजंति, से एवं आया एवं णाया एवं विण्णाया एवं चरणकरणपरूवणया आघविजंति, सेतं ठाणे॥३॥॥सूत्रम् 138 // से किं तं ठाणे इत्यादि, अथ किं तत् स्थानं?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानम्, तथा चाह- ठाणेण मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनयेति हृदयम्, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेणमित्यस्य पुनरुच्चारणं सामान्येनैव पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिमिति ज्ञापनार्थम्, तत्र दव्वगुणखेत्तकालपज्जवत्ति प्रथमाबहुवचनलोपामुव्यगुणक्षेत्रकालपर्यवाः पदार्थानां-जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः-स्वभावो यथोपयोगस्वभावो जीवः क्षेत्रं- यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवा:- कालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, सेला इत्यादि गाथाविशेषः, तत्र शैला- हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः 0 प्रतिपादनायेति (मु०)। (c) स्थाने (प्र०)। // 196 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy