________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 195 // सूत्रम् 138 द्वादशाङ्गम् स्थानानाधिकारः दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषांमतमिति गम्यते, सुष्ठ-पुनरप्रतिक्षेपणीयत्वेन दर्शयन्तौ- प्रकटयन्तौ तथा विविधश्चासौ सत्पदप्ररूपणाद्यनेकानुयोगद्वाराश्रितत्वेन विस्तारानुगमश्च- अनुगमनीयानेकजीवादितत्त्वानां विस्तार:(र)प्रतिपादनं विविधविस्तारानुगमस्तथा परमसद्भावः- अत्यन्तसत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानुगमपरमसद्भावगुणविशिष्टौ मोक्खपहोयारग त्ति मोक्षपथावतारको, सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः, उदार त्ति उदारौ सकलसूत्रार्थदोषरहितत्वेन निखिलतगुणसहितत्वेन च, तथाऽज्ञानमेव तमःअन्धकारमात्यन्तिकान्धकारमथवा प्रकृष्टमज्ञानमज्ञानतमंतदेवान्धकारमज्ञानतमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकार वा तेन ये दुर्गा- दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते दीवभूय त्ति प्रकाशकारित्वाद्दीपोपमौ सोवाणा चेव, त्ति सोपानानीव- उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्यसिद्धिलक्षणा सुगतिः सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्चसुदेवत्वसुमानुषत्वलक्षणा सिद्धिसुगती तल्लक्षणं यद्गृहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते निक्खोभनिप्पकंपत्ति निःक्षोभौ वादिना क्षोभयितुं- चलयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषव्यभिचारलक्षणकम्पाभावात्, कावित्याह?- सूत्रार्थौ सूत्रं चार्थश्चनियुक्तिभाष्यसङ्ग्रहणिवृत्ति- चूर्णिपञ्जिकादिरूप इति सूत्रार्थों, शेष कण्ठ्यं यावत् से तं सूयगडे त्ति नवरं त्रयस्त्रिंशदुद्देशनकाला:- चउ 4 तिय 3 चउरो 4 दो 2 दो 2 एक्कारस चेव हंति एक्कसरा। सत्तेव महज्झयणा एगसरा बीयसुयखंधे // 1 // इत्यतो गाथातोऽवसेया इति // 2 // // 137 // सेकिंतंठाणे?, ठाणेणं ससमया ठाविजन्ति परसमया ठाविखंति ससमयपरसमया ठाविजंति जीवा ठाविजंति अजीवा ठाविजंति 7 तथाविधश्चासौ (मु०)। ॐ विस्तरप्रतिपादनं (मु०)। 0 ०तमान्धकार० (मु०)। 0 चाल० (मु०)।