________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 194 // सूत्रम् 137 द्वादशाङ्गम् सूत्रकृताङ्गाधिकारः स्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्त्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैवेत्येकत्र विंशतिर्जीवपदार्थेन / लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, चउरासीए अकिरियवाईणं ति एतेषां च स्वरूपं यथा नन्द्यादिषु तथा वाच्यम्, नवरमेतद्व्याख्याने पुण्यापुण्यवर्जाः सप्त पदार्थाः | स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयम्, तदधः कालादीनां षष्ठी यदृच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति / सत्तट्ठीए अन्नाणियवाईणं ति एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा- सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकास्त्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तषष्टिरिति, तथा बत्तीसाए वेणइयवाईणं ति, एते चैवं- सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवामनोदानैश्चतुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति / एवं चैतेषां चतुर्णा वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते- तिण्ह मित्यादि, वूहं किच्च त्ति प्रतिक्षेप कृत्वा स्वसमयो जैनसिद्धान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह- नाणे त्यादि, नानाअनेकधा बहुभिः प्रकारैरित्यर्थः, दिटुंतवयणनिस्सारं ति स्याद्वादिना पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि // 194 //