SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ |श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 197 // सूत्रम् 138 द्वादशाङ्गम् स्थानाङ्गाधिकारः सूत्रम् 139 द्वादशाङ्गम् समवायाङ्गाधिकारः समुद्राः-लवणादयःसूराः-आदित्या भवनानि-असुरादीनां विमानानि चन्द्रादीनां आकराः-सुवर्णाद्युत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः- चक्रवर्तिसम्बन्धिनो नैसर्पादयो नव पुरिसजाय त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण पुस्सजोय त्ति उपलक्षणत्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमादिका योगाः स्वराश्च- षड्जादयः सप्त गोत्राणि च- काश्यपादीनि एकोनपञ्चाशत्,जोइसंचाल त्ति ज्योतिष:- तारकरूपस्य सञ्चलनानि तिहिं ठाणेहिं तारारूवे चलेजा। (स्थाना०सू०१४१)इत्यादिना सूत्रेण स्थाप्यन्तेस्थानेनेति प्रक्रमः॥१॥तथा एकविधंच तद्वक्तव्यकं च-तदभिधेयमित्येकविधवक्तव्यकं प्रथम अध्ययने स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशविध-वक्तव्यक दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा लोगट्ठाइं च णं ति लोकस्थायिनां च धर्माधर्मास्तिकायादीनांप्ररूपणता-प्रज्ञापना,शेषमाचारसूत्रव्याख्यानवदवसेयम्, नवरमेकविंशतिरुद्देशनकालाः, कथं? द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षडुद्देशनकालत्वादिति बावत्तरि पदसहस्साई ति अष्टादशपदसहस्रमानादाचाराद्द्विगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति // 3 // // 138 // सेकिंतंसमवाए?,समवाएणंससमया सूइजंति परसमया सूइजंति ससमयपरसमयासूइजंति जाव लोगालोगा सूइखंति, समवाएणं एगाइयाणं एगत्थाणं एगुत्तरिय परिवुड्डी य दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइज्जइ ठाणगसयस्स बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओसमासेणं समोयारे आहिज्जति, तत्थ यणाणाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अबहुविहा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणउग्गहणोवहि७ प्रमर्दका० (मु०)। 0 तद्वक्तव्यं (मु०)। 0 सूत्रकृत: (प्र०)। // 197 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy