________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 130 // सूत्रम् 58-59 58-59 समवायः प्रथमादिनरकावासादिः चन्द्र दिनादिः सत्तावन्न सहस्सा धjपि तेणउय दुसय दस य कल (बृहत्क्षे०५७)त्ति // 57 // ___ पढमदोच्चपंचमासुतिसुपुढवीसु अट्ठावन्नं निरयावाससयसहस्सा प०, नाणावरणिजस्स वेयणियआउयनामअंतराइयस्स एएसि णं पंचण्हं कम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ प०, गोथुभस्स णं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि नेयव्वं ।सूत्रम् 58 // अष्टपञ्चाशत्स्थानकेऽपि लिख्यते, पढमे त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिःपञ्चम्यां त्रीणीति सर्वाण्यष्टपञ्चाशदिति, नाणे त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः गोथूभस्से त्यादि, अस्य च भावार्थः पूर्वोक्तानुसारेणावसेयः, एवं चउद्दिसिपि नेयव्वं ति अनेन सूत्रत्रयमतिदिष्टम्, तच्चैव- दओभासस्स णं आवासपव्वयस्स उत्तरिल्लाओ चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे / एस णं अट्ठावन्नं जोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं संखस्स आवासपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स त्ति // 58 // चंदस्सणंसंवच्छरस्स एगमेगे उऊ एगूणसढिराइंदियाईराइंदियग्गेणंप०, संभवेणं अरहा एगूणसहिपुव्वसयसहस्साइं आगारमझे ___ वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं अरहओ एगूणसर्व्हि ओहिनाणिसया होत्था। सूत्रम् 59 // अथैकोनषष्टिस्थानके लिख्यते, चंदस्स ण मित्यादि, संवत्सरो ह्यनेकविधः स्थानाङ्गादिषूक्तः, तत्र यश्चन्द्रगतिमङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैकऋतोरेकोनषष्टी रात्रिन्दिवानां Gधणुपिट्ठ (मु०)। 0 केऽपि किमपि लिख्यते (प्र०)। // 130 //