SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 160 // ८५समवायः आचारो चूलियसीसपहेलिय चोद्दस नामा उ अङ्गसंजुत्ता। अट्ठावीस ठाणा चउणउयं होइ ठाणसयं // 2 // (स्वरूपं अनु० द्वारे सू० ११४)ति, सूत्रम् 85 अभिलापश्चैषां- पूर्वाङ्गंपूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, चउरासीति मित्यादि, इह विभागोऽयं-बत्तीस ३२अट्ठावीसा 288 बार 12 4 8 चउर 4 सयसहस्साइं। आरेण बंभलोगा विमाणसंखा भवे एसा // 1 // पञ्चास 50 चत्त 4 छच्चेव 6 सहस्सा लंत सुक्क देशादिः सहसारे / सय चउरो आणयपाणएसु तिण्णारणचुयओ॥२॥ एक्कारसुत्तरं हेट्ठिमेसु 111 सत्तुत्तरं च मज्झिमए 107 / सयमेगं उवरिमए 100 पञ्चेव अणुत्तरविमाण ॥३॥(बृहत्सं० ११७-१९)त्ति भवंतीति मक्खाय त्ति एतानि विमानान्येवं भवन्ति इति- हेतोराख्यातानि भगवता सर्वज्ञत्वात् सत्यवादित्वाच्चेति // 84 // ___ आयारस्सणं भगवओसचूलियागस्स पंचासीइ उद्देसणकाला प०, धायइसण्डस्सणं मंदरा पंचासीइ जोयणसहस्साइंसव्वग्गेणं प०, रुयएणं मंडलियपव्वएपंचासीइ जोयणसहस्साई सव्वग्गेणं प०, नंदणवणस्सणं हेडिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एस णं पंचासीइ जोयणसयाइं अबाहाए अंतरे प०॥ सूत्रम् 85 // अथ पञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य- प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य सचूलियागस्स इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकास्तासु च पञ्चमी निशीथाख्येह नगृह्यते भिन्नप्रस्थानरूपत्वात्तस्याः, तदन्याश्चतस्रः, चूलिका- शीर्षप्रहेलिका चतुर्दशनाम तु अगसंयुक्ता अष्टाविंशतिस्थाना: चतुर्नवत्यधिकशतसंख्यान्यङ्गस्थानानि भवन्ति / / 0 चउरासीति मित्यादि चतुरशीतिB संख्यास्थानकविवरणलेख्यम् इह० (मु०)। 0 द्वात्रिंशदष्टाविंशतिर्द्वादशाष्ट च चतस्रो लक्षाः।अर्वाक् ब्रह्मलोकात् विमानसंख्या भवेदेषा // 1 // पञ्चाशच्चत्त्वारिंशत् षट् / चैव सहस्राणि लान्तके शुक्रे सहस्रारे चतुःशतानि आनतप्राणतयोस्त्रीण्यारणाच्युतयोः / / 2 / / एकादशोत्तरमधस्तनेषु सप्तोत्तरं च मध्यमेषु / शतमेकमुपरितनेषु पञ्चैवानुत्तरविमानानि / / 3 / / ॐ बत्तीसट्ठावीसा बारस अट्ठय चउरो सयसहस्सा (प्र०)। // 160 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy