SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 175 // मभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मीलितो यथोक्तमन्तरं प्रायो भवतीति, पढमसूरियमंडले त्ति, इह जम्बूद्वीप- सूत्रम् 100 प्रमाणस्याशीत्युत्तरशते द्विगुणिते अपकृष्टे यो राशिः स प्रथममण्डलस्यायामविष्कम्भः, स च नवनवतिः सहस्राणि षट् च। 100 समवायः शतानि चत्वारिंशदधिकानि, द्वितीयं तु नवनवतिः सहस्राणि षट्शतानि पञ्चचत्वारिंशच्च योजनानि योजनस्य च पञ्चत्रिंशदेक- दशषष्टिभागाः, कथं? मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतद्विगुणितं दशमिकादिः पञ्चयोजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽ-2 प्येवमेवावसेयः, स च नवनवतिः सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति / इमीसे ण मित्यादेर्भावार्थोऽयं दशमं काण्डम्, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डप्रथमशते च व्यन्तरनगराणि न सन्तीति तस्मिन्नपसारिते नवनवतिः शतान्यन्तरं सूत्रोक्तं भवतीति // 99 // दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहियावि भवइ सयभिसया नक्खत्ते एकसयतारे प०, सुविही पुप्फदंते णं अरहा एगंधणूसयं उद्धं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादाणीए एक्कं वा ससयं सवाउयंपालइत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अजसुहम्मे, सव्वेविणंदीहवेयड्डपव्वया एगमेगंगाउयसयंउडेउच्चत्तेणंप०, सव्वेऽवि णं चुल्लहिमवंतसिहरीवासहरपव्वया एगमेगंजोयणसयं उद्धं उच्चत्तेणं प० एगमेगंगाउयसयं उव्वेहेणं प० सव्वेऽविणं कंचणगपव्वया एगमेगंजोयणसयं उई उच्चत्तेणं प० एगमेगंगाउयसयं उव्वेहेणं प० एगमेगंजोयणसयंमूले विक्खंभेणं प० / / सूत्रम् 100 // // 175 // अथ शतस्थानके किञ्चिल्लिख्यते, तत्र दश दशमानि दिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि 0 मिलितो (मु०)। 0 अपहृते (मु०)। (c) मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमम् (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy