________________ सूत्रम् श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 176 // 101-103 शताधिकस्थानकम् चन्द्रप्रभा धुच्चत्वादिः भवति, तत्रभवन्ति दश दशमदिनानि शतंच दिनानामत उच्यते एकेन रात्रिंदिवशतेनेति, यस्यांच प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति, पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं थेरेवि अज्जसुहम्मे त्ति आर्यसुधर्मा- महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टी, भवति चैतद्राशित्रयमीलने वर्षशतमिति / वैतादयादिषूच्चत्वचतुर्थांश उद्वेधः, काञ्चनका उत्तरकुरुदेवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाह्रदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति // 10 // चंदप्पभेणं अरहा दिवढंधणुसयं उई उच्चत्तेणं होत्था, आरणे कप्पे दिवटुं विमाणावाससयंप०, एवं अचुएवि १५०॥सूत्रम् 101 // सुपासे णं अरहा दो धणुसया उई उच्चत्तेणं होत्था, सव्वेविणं महाहिमवंतरुप्पीवासहरपव्वया दो दो जोयणसयाई उद्धं उच्चत्तेणं प०, दो दो गाउयसयाई उव्वेहेणं प०, जम्बुद्दीवेणं दीवे दो कंचणपव्वयसया प०॥२००॥सूत्रम् 102 // अथैकोत्तरस्थानवृद्ध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवृद्ध्या तां कुर्खन्नाह- चंदप्पहे त्यादि, सुगमंच सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् // 200 // पउमप्पभेणं अरहा अट्ठाइजाइंधणुसयाई उई उच्चत्तेणं होत्था, असुरकुमाराणं देवाणं पासायवडिंसगा अट्ठाइजाइंजोयणसयाई उई उच्चत्तेणं प०॥२५०॥ ॥सूत्रम् 103 // नवरं पासायवडेंसय त्ति अवतंसकाः- शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः, प्रासादाश्च ®भवति, दश (मु०)। 0 रात्रिदिवस (मु०)। 0 हमे....धर्मो (मु०)। 0 ०तानां महाहृदा० (प्र०)। // 176 //