________________ | सूत्रम् 99 ९९समवायः मन्दरोच्चत्वादिः श्रीसमवायाङ्गं त्रितारं 35 भरणी त्रितारं 38 कृत्तिका षट्तारं 44 रोहिणी पञ्चतारं 49 मृगशिरस्त्रितारं५२ आर्द्रा एकतारं 53 पुनर्वसूपञ्चतारं श्रीअभय० वृत्तियुतम् 58 पुष्यस्त्रितारं 61 अश्लेषा षट्तारं 67 मघा सप्ततारं 74 पूर्वफाल्गुनी द्वितारं 76 उत्तरफाल्गुनी द्वितारं 78 हस्तः पञ्चतारं // 174 // ८३चित्रा एकतारं 84 स्वातिरेकतारं 85 विशाखा पञ्चतारं 90 अनुराधा चतुस्तारं ९४ज्येष्ठा त्रितारमित्येवं 97 सर्वतारामीलने यथोक्तं ताराग्रमेकोनं ग्रन्थान्तराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति // 98 // मंदरेणं पव्वएणवणउइ जोयणसहस्साई उई उच्चत्तेणं प०, नंदणवणस्स णं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प०, एवं दक्खिणिल्लाओ चरमंताओ उत्तरिल्ले चरमंते एस णं णवणउइ जोयणसयाई अबाहाए अंतरे प०, उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साइंसाइरेगाइं आयामविक्खंभेणं प०, दोच्चे सूरियमंडले नवनउइ जोयणसहस्साइंसाहियाइं आयामविक्खंभेणंप०, तइए सूरियमंडले नवनउइ जोयणसहस्साइंसाहियाई आयामविक्खंभेणं प०, इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेडिल्लाओ चरमंताओ वाणमंतरभोमेजविहाराणं उवरिमंते एस णं नवनउइ जोयणसयाई अबाहाए अंतरेप०॥ सूत्रम् 99 // अथ नवनवतिस्थानके किमपि लिख्यते-नंदणवणे त्यादि, अस्य भावार्थ:- मेरुविष्कम्भो मूले दशसहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् च योजनैकादशभागा बाह्यो गिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवतिः शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च शतानि नन्दनवनविष्कम्भः, तदेव पूर्वाफा० (मु०)। 0 उत्तराफा० (मु०)। // 174