SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सूत्रम् द्वादशाङ्गम् प्रश्नव्याकरण: // 216 // श्रीसमवायाङ्गं त्ति, इहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च श्रीअभय नन्दावभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि पदसयसहस्साई पयग्गेणं ति किल वृत्तियुतम् षट्चत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि // 9 // // 144 // से किं तं पण्हावागरणाणि?, पण्हावागरणेसु अट्ठत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं अट्ठत्तरं पसिणापसिणसयं विज्जाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघविजंति, पण्हावागरणदसासुणंससमयपरसमयपण्णवयपत्तेअबुद्धविविहत्थभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरभासियाणंच जगहियाणं अद्दागंगुट्ठबाहुअसिमणिखोमआइच्चभासियाणं विविहमहापसिणविजामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणंसन्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसव्वन्नुसम्मअस्स अबुहजणविबोहणकरस्स पच्चक्खयपच्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविजंति, पण्हावागरणेसुणं परित्ता वायणा संखेज्जा अणुओगदारा जावसंखेजाओसंगहणीओ, सेणं अंगट्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकालापणयालीसंसमुद्देसणकाला संखेजाणि पयसयसहस्साणि पयग्गेणं प०, संखेजा अक्खरा अणंता गमा जाव चरणकरणपरूवणया आघविखंति, से तंपण्हावागरणाई॥१०॥॥सूत्रम् 145 // से किं त मित्यादि, प्रश्नः- प्रतीतस्तन्निर्वचनं- व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेषु अड्डुत्तरं / पसिणसयं इत्यादि, तत्राङ्गष्ठबाहुप्रश्नादिका मन्त्रविद्याःप्रश्नाः, याः पुनर्विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति 0 प्रश्मा या पुनर्विद्या मन्त्रविधिना (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy