________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 215 // सूत्रम् 144 द्वादशाङ्गम् अनुत्तरोपपातिकः नादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं चतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषा:समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणां भवनपतिव्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा आख्यायन्त इति क्रिया, तथा पर्षदांच 'संजयवेमाणित्थी संजइ पुव्वेण पविसिउंवीर' मित्यादिनोक्तस्वरूपाणांप्रादुर्भावाश्च-आगमनानि, क्व?- जिणसमीवं ति जिनसमीपे यथा च येन प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा / च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानाम्, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषां ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के?- नराः, किं?- यथा अभ्युपयन्ति धर्ममुदारम्, किंस्वरूपमत आह- संयम तपश्चापि, किम्भूतमित्याह- बहुविधप्रकारम्, तथा यथा बहूनि वर्षाणि अणुचरित्त त्ति अनुचर्य आसेव्य संयमंतपश्चेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिणवयणमणुगयमहियभासिय त्ति जिनवचनं-आचारादि। अनुगतं-सम्बद्धं नाईवितर्दमित्यर्थः महितं- पूजितमधिकंवा भाषितं यैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्याआनुकूल्येन सुष्ठ भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा जिणवराण हियएणमणुणेत्त त्ति इह षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन- मनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तम ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायते इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं तत्थ त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायत इति योगः, तत्तो य त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा ] चान्तक्रियां तथाऽऽख्यायते अनुत्तरोपपातिकदशास्विति प्रकृतम्, एते चान्ये चेत्यादि पूर्ववत्, नवरं दस अज्झयणा तिन्नि वग्ग // 215 //