SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 115 // सूत्रम् 38 38 समवायः पार्यािदिः सूत्रम् 39 ३९समवायः नमेरवधिज्ञानि संपदादिः वग्गे अट्ठतीसं उद्देसणकाला प०॥सूत्रम् 38 // अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं धणुपट्ठ ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतहरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्यधनुःपृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुःपृष्ठे उच्यते तत्पर्यन्तभूते ऋजुप्रदेशपङ्क्ती तु जीवे इव जीवे इति, एतत्सूत्रसंवादिगाथार्द्ध चत्ताला सत्त सया अडतीस सहस्स दस कला य धणु (बृहत्क्षे०५५)त्ति। तथा अत्थस्स त्ति अस्तो- मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य- गिरिप्रधानस्य द्वितीयं काण्डं-विभागोऽष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीति, मतान्तरेण तु त्रिषष्टिः सहस्राणि, यदाह- मेरुस्स तिन्नि कंडा पुढवोवलवइरसक्करा पढमं / रयए य जायरूवे अंके फलिहे य बीयं तु // 1 // एक्कागारं तइयं तं पुण जंबूणयामयं होइ / जोयणसहस्स पढमं बाहल्लेणं च बिइयं तु // 2 // तेवट्ठिसहस्साई तइयं छत्तीस जोयणसहस्सा / मेरुस्सुवरि चूला उव्विद्धा जोयणदुवीसं // 3 // (बृहत्क्षे० ३१२-३१४)ति॥३८॥ नमिस्सणं अरहओ एगूणचत्तालीसं आहोहियसया होत्था, समयखेत्ते एगूणचत्तालीसंकुलपव्वया प० तं०- तीसंवासहरा पंच मंदरा चत्तारि उसुकारा, दोच्चचउत्थपंचमछट्ठसत्तमासुणपंचसुपुढवीसुएगूणचत्तालीसं निरयावाससयसहस्साप०, नाणावरणिजस्स मोहणिज्जस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ प०॥ सूत्रम् 39 // एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं आहोहिय त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषां शतानीति, कुलपव्वय त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वता कुलपर्वताः, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कृता, ®धणुपिटुं' (मु०)10 मेरोस्त्रीणि काण्डानि पृथ्व्युपलवज्रशर्करामयं प्रथमम् / राजतं जातरूपं आस्फाटिकं च द्वितीयम् // 1 // एकाकारं तृतीयं तत् पुनर्जाम्बूनदमयं भवति / योजनसहस्रं प्रथमं बाहल्येन द्वितीयं तु / / 2 / / त्रिषष्टिः सहस्राणि तृतीयं षट्त्रिंशत् सहस्राणि / मेरोरुपरि चूला उद्विद्धा योजनानि चत्वारिंशत् / / 3 / / // 115 // (r)
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy