________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 116 // सूत्रम् 40 40 समवायः नेम्यार्यादिः सूत्रम् 41 ४१समवायः नेम्यार्यादिः तत्र वर्षधरास्त्रिंशद् जंबूद्वीपे धातकीखण्डपुष्करार्द्धपूर्वापरार्द्धषु च प्रत्येकं हिमवदादीनां षण्णां भावात् मन्दराः पञ्चेषुकारा धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति / दोच्चे त्यादि द्वितीयायांपञ्चविंशतिश्चतुर्थ्यां दश पञ्चम्यां त्रीणि षष्ठ्यां पञ्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता संख्या नरकाणामिति / नाणावरणिज्जे त्यादि, ज्ञानावरणीयस्य पञ्च मोहनीयस्याष्टाविंशतिः गोत्रस्य द्वे आयुषश्चतस्रः इत्येवमेकोनचत्वारिंशदिति // 39 // अरहओ णं अरिहनेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसंजोयणाई उई उच्चत्तेणं प०, संती अरहा चत्तालीसंधणूइंउटुंउच्चत्तेणं होत्था, भूयाणंदस्सणं नागकुमारस्स नागरन्नो चत्तालीसंभवणावाससयसहस्सा प०, खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प०, फग्गुणपुण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वट्टइत्ताणंचारं चरइ, एवं कत्तियाएविपुण्णिमाए, महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा प०॥सूत्रम् 40 // चत्वारिंशत्स्थानकं व्यक्तम् , नवरं वइसाहपुण्णिमासिणीए त्ति यत्केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, फग्गुणपुण्णिमासिणीए त्ति अत्राध्येयम्, कथं?, उच्यते, पोसे मासे चउप्पया (उत्तरा०२६/१३) इति वचनात् पौषपौर्णमास्यामष्टचत्वारिंशदङ्गलिका सा भवति ततो माघे चत्वारि फाल्गुने च चत्वारि अङ्गलानि पतितानीत्येवंफाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीलच्छाया भवति, कार्त्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरुसी (उत्तरा०२६/१३) त्युक्तम्, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति // 40 // नमिस्सणं अरहओ एकचत्तालीसं अज्जियासाहस्सीओ होत्था, चउसु पुढवीसु एकचत्तालीसं निरयावाससयसहस्सा प० तं०७ चैत्राश्विनयोर्मासयोस्त्रिपदा भवति पौरुषी। 8 // 116 //