________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 251 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् गोयमा! गब्भवक्वंतियमणुस्साहारगसरीरेनो समुच्छिममणुस्साहारगसरीरे,जड़ गब्भवक्वंतियः' इत्यादि सर्वमूह्यं यावत् 'जह पमत्तसंजयसम्मद्दिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगब्भवक्वंतियमणुस्साहारगसरीरे किं इड्डिपत्तपमत्तसंजयसम्मदिट्ठिपज्जतयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे अणिविपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेज्जवासाउयकम्मभूमगगब्भवक्वंतियमणुस्साहारगसरीरे?, गोयमा!' द्वितीयस्य निषेधः प्रथमस्य चानुज्ञा वाच्या, एतदेवाह- वयणा वि भणियव्वा त्ति सूचितवचनान्यप्युक्तन्यायेन सर्वाणि भणनीयानि, विभागेन पूर्णान्युच्चारणीयानीत्यर्थः, आहार त्ति आहारग-8 सरीरस्स केमहालिया सरीरोगाहणा पण्णत्ता?, गोयमा!' इत्येतत् सूचितम्, जहण्णेणं देसूणा रयणी ति कथं?, उच्यते, तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात् न हीहौदारिकादेरिवाङ्गलासंख्येयभागमात्रता प्रारम्भकाले इति भावः। तेयासरीरेणं भंते इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यता इह वाच्या, सा चेयमर्थत:- एगिदियतेयगसरीरे णं भंते! कतिविहे पण्णते?, गोयमा! पंचविहे पण्णत्ते, तंजहा- पुढवी जाव वणस्सइकाइयएगिदियतेयगसरीरे(प्रज्ञा०सू०१५३६-३७), एवं जीवराशिप्ररूपणाऽनुसारेण सूत्रं भावनीयम्, यावत् सव्वट्ठ-8 सिद्धगअणुत्तरोववाइयकप्पातीतवेमाणियदेवपंचेंदियतेयगसरीरे णं भंते! किंसंठिए?, नाणासंठाणसंठिए (प्रज्ञा०सू० 1544) यस्य पृथिव्यादिजीवस्य यदौदारिकादिशरीरसंस्थानं तदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना?,शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तु जघन्येनाङ्गलस्यासंख्येयभाग उत्कर्षत ऊर्द्ध-08 मधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येति भावः, एवं सर्वेषामेवैकेन्द्रियादीनां द्वीन्द्रियादीनां तु आयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यग्लोके द्वीन्द्रियादितिरश्चांभावात्, नारकस्य जघन्यतो योजनसहस्रम्,