________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 147 // सूत्रम् 73-74 73-74 समवायः हरिवर्षादिः अग्निभूत्यायुषादिः ताना एकोनपञ्चाशत्, समाप्तं स्वरमण्डलम् // 1 // इयं च विशाखिलशास्त्रादवसेयेति, 5 वाइयं ति वाद्यकला, सा च ततविततशुषिरघनवाद्यानां चतुष्पञ्चत्र्येकप्रकारतया त्रयोदशधा 6 इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामान्युपलभ्यन्ते, तत्र च कासांचित् कासुचिदन्तर्भावोऽवगन्तव्य इति // 72 // हरिवासरम्मयवासयाओणंजीवाओ तेवत्तरि 2 जोयणसहस्साईनव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागंच आयामेणं प०, विजएणं बलदेवे तेवत्तरिं वाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे॥सूत्रम् 73 // अथ त्रिसप्ततिस्थानके किमपि लिख्यते, हरिवासे त्यादि अत्र संवादगाथा- एगुत्तरा नवसया तेवत्तरिमेव जोयणसहस्सा। जीवा सत्तरस कला अद्धकला चेव हरिवासे // 1 // (बृहत्क्षे०५८)त्ति (73901109) तथा विजयो- द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव // 73 // थेरेणं अग्गिभूई गणहरे चोवत्तरिं वासाइंसव्वाउयं पालइत्ता सिद्वे जावप्पहीणे, निसहाओणं वासहरपव्वयाओ तिगिच्छिओणं दहाओ सीतोयामहानदीओ चोवत्तरि जोयणसयाई साहियाई उत्तराहिमुही पवहित्ता वइरामयाए जिब्भियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियव्वा, चउत्थवजासु छसुपुढवीसु चोवत्तरिं नरयावाससयसहस्सा प०॥ सूत्रम् 74 // अथ चतुःसप्ततिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयोगणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, 0 लिख्यते किञ्चित् (प्र०)। (r) यो गणधरः-गण० (मु०)। // 147