SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 162 // ॥सूत्रम् 86 // सूत्रम् 86 अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः- नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यकेतु अष्टाशीति- ८६समवायः सुविधिरिति मतान्तरमिदम्, तथा द्वितीया पृथिवी- शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्धे षट्षष्टिः | गणादिः सहस्राणि घनोदधिश्च तदधोवर्ती द्वितीयपृथिवीसम्बन्धित्वात् द्वितीयो विंशतिः सहस्राणि बाहल्यत इति षडशीतिर्यथोक्तमन्तरं / सूत्रम् 87 ८७समवायः भवतीति // 86 // मन्दरपूर्वादिः ___ मंदरस्स णं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पञ्चच्छिमिल्ले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, मंदरस्स णं पव्वयस्स दक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, एवं मंदरस्स पच्चच्छिमिल्लाओ चरमंताओ संखस्सावा० पुरच्छिमिल्ले चरमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवासपव्वयस्स दाहिणिल्ले चरमंते एसणं सत्तासीई जोयणसहस्साई अबाहाए अंतरे प०, छण्हं कम्मपगडीणं आइमउवरिल्लवजाणं सत्तासीई उत्तरपगडीओ प०, महाहिमवंतकूडस्स णं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्ठिले चरमंते एस णं सत्तासीइ जोयणसयाइं अबाहाए अंतरे प०, एवंरुप्पिकूडस्सवि।सूत्रम् 87 // अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, मन्दरे त्यादि, मेरोः पौरस्त्यान्तात् जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, // 162 // एवमन्येषांत्रयाणामन्तरमवसेयमिति। तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवर्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः, सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं? दर्शनावरणादीनां षण्णां क्रमेण नव
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy