________________ श्रीसमवायाकं| श्रीअभय० वृत्तियुतम् // 181 // सहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टासु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः सूत्रम् भूमिविकारत्वाद्भौमेयकास्ते च ते विहरन्ति-क्रीडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति, अट्ठ सय 112-113 शताधिकत्ति अष्ट शतानि, केषामित्याह- अणुत्तरोववाइयाणं देवाणं ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः, तेषां गतिः-1 स्थानकम् देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थितिः- त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा तेषाम्, आनतादि ग्रैवयेकतथा ततश्च्युतानामागमिष्यद्- आगामि भद्रं- कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्रास्तेषाम्, किमित्याह- विमानादिः उक्कोसिए त्यादि // 800 // आणयपाणयआरणअचुएसुकप्पेसु विमाणा नव नवजोयणसयाई उखु उच्चत्तेणं प०, निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ णिसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाई अबाहाए अंतरे प०, एवं नीलवंतकूडस्सवि, विमलवाहणेणं कुलगरेणं नव धणुसयाई उई उच्चत्तेणं होत्था, इमीसेणं रणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवे चारं चरइ, निसढस्स णं वासहरपव्वयस्स उवरिल्लाओ सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एसणं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतस्सवि॥९००॥॥सूत्रम् 112 // निसहकूडस्स ण मित्यादि, इहायं भाव:- निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति // 900 // // 181 // सव्वेविणं गेवेजविमाणे दस दस जोयणसयाई उई उच्चत्तेणं प०, सव्वेविणंजमगपव्वया दस दस जोयणसयाई उई उच्चत्तेणंप० दस दस गाउयसयाई उव्वेहेणं प० मूले दस दस जोयणसयाई आयामविक्खंभेणं प०, एवं चित्तविचित्तकूडाविभाणियव्वा, सव्वेवि