________________ सूत्रम् 13 १३समवायः क्रियास्थानादिः // 43 // श्रीसमवायाङ्गं एवं दिवसोऽवित्ति सर्वजघन्यो द्वादशमाहूर्तिक एवेत्यर्थः,सच दक्षिणायनपर्यन्तदिवस इति।महेन्द्रमहेन्द्रध्वजकम्बुकम्बुग्रीवादीनि श्रीअभय० त्रयोदश विमानानीति॥१२॥ वृत्तियुतम् तेरस किरियाठाणा प० तं०- अट्ठावंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिट्ठिविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादाणवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावतिए लोभवत्तिए इरिआवहिएनामंतेरसमे, सोहम्मीसाणेसुकप्पेसुतेरस विमाणपत्थडा प०, सोहम्मवडिंसगेणं विमाणे णं अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं प०, एवं ईसाणवडिंसगेवि, जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरसजाइकुलकोडीजोणीपमुहसयसहस्साइंप०, पाणाउस्स णं पुव्वस्स तेरस वत्थूप०, गन्भवक्कंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगेप० त० सच्चमणपओगेमोसमणपओगेसच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगेसच्चामोसवइपओगे असच्चामोसवइपओगेओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे, सूरमंडलं जोयणेणं तेरसेहिं एगसट्ठिभागेहिं जोयणस्स ऊणं प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस सागरोवमाइंठिई प०, असुरकुमाराणंदेवाणं अत्थेगइयाणं तेरस पलिओवमाई ठिईप०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाइं ठिई प०, लंतए कप्पे अत्थेगइआणं देवाणं तेरस सागरोवमाइं ठिई प०, जे देवा वजंसुवजंवज्जावत्तं वज्जप्प वजकंतं वजवण्णं वज्जलेसंवजरूवंवजसिंगंवजसिटुंवजकूडं वजुत्तरवडिंसगंवइरंवइरावत्तं वइरप्पभं वहरकतं वइरवण्णं वइरलेसं वइररूवं वइरसिंगंवइरसिटुं वइरकूडं वइरुत्तरवडिंसगं लोगं लोगावत्तं लोगप्पभं लोगकंतं लोगवणं Oननामानीति (मु०)।