SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 150 // सूत्रम् 78 78 समवायः वैश्रमणादिः अङ्गवंशः- अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः गद्दतोये त्यादि ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति, तथैकैको मुहूर्त्तः सप्तसप्तति लवान् लवाग्रेण- लवपरिमाणेन प्रज्ञप्तः, कथं?, उच्यते, हट्ठस्स अनवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई // 1 // सत्त पाणूणि से थोवे, सत्त थेवाणि से लवे / लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए // २॥(भगवती 6/7/4) त्ति // 77 // ___ सक्कस्स णं देविंदस्स देवरन्नो वेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरइ, थेरे णं अकंपिए अट्ठहत्तरं वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, उत्तरायणनियट्टेणं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्ठहत्तरं एगसट्ठिभाए दिवसखेत्तस्स निवुवेत्ता रयणिखेत्तस्स अभिनिवुहेत्ताणं चारं चरइ, एवं दक्खिणायणनियट्टेवि / / सूत्रम् 78 // अथाष्टसप्ततिस्थानके किञ्चित् लिख्यते, सक्कस्से त्यादि, वेसमणे महाराय त्ति सोमयमवरुणवैश्रमणाभिधानानां लोकपालानां चतुर्थ उत्तरदिक्पालः,सहि वैश्रमणदेवनिकायिकानांसुपर्णकुमारदेवदेवीनां दिक्कुमारदेवदेवीनां व्यन्तरव्यन्तरीणांचाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, अष्टसप्तत्याः सुपर्णकुमारद्वीपकुमारावासशतसहस्राणा मिति, तत्र सुपर्णकुमाराणां दक्षिणायामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमाराणांच चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्य ॐ हृष्टस्यानवग्लानस्य निरुपक्लिष्टस्य जन्तोः। एक उच्छ्वासनिःश्वास एष प्राण इति उच्यते॥१॥ सप्त प्राणास्ते स्तोकः सप्त स्तोकास्ते लवः। लवानां सप्तसप्तत्या एष 8 मुहूर्तो व्याख्यातः // 2 // द्वीपकुमार० (मु०)। 0 दक्षिणस्याम० (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy