SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 103 // सूत्रम् 33 33 समवायः आशातनादिः द्वितीयोपाङ्ग इति सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् / / 32 // तेत्तीसं आसायणाओ प०, तं०- सेहे राइणियस्स आसन्नं गंता भवइ आसायणा सेहस्स 1 सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स 2 सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स 3 सेहे राइणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स 4 जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स 33 / चमरस्स णं असुरिंदस्स असुररण्णो चमरचंचाए रायहाणीए एक्कमेक्कबाराए तेत्तीसं तेत्तीसं भोमा प०, महाविदेहे णं वासे तेत्तीसंजोयणसहस्साइंसाइरेगाई विक्खंभेणंप०, जयाणंसुरिए बाहिराणंतरं तच्चं मंडलंउवसंकमित्ताणंचारंचरइ तयाणं इहगयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं तेत्तीसंपलिओवमाइं ठिई (प०), अहेसत्तमाए पुढवीए कालमहाकालरोरुयमहारोरुएसुनेरइयाणं उक्कोसेणं तेत्तीसंसागरोवमाइं ठिई (प०), अप्पइट्ठाणनरए नेरइयाणं अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइंठिई प०, असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसंपलिओवमाइं ठिईप०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइंठिई प०, विजयवेजयन्तजयंतअपराजिएसु विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई प०,जे देवा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववण्णा तेसिणं देवाणं अजहण्णमणुक्कोसेणं तेत्तीसंसागरोवमाई ठिई प०, तेणंदेवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसिणं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 33 // // 103 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy