________________ श्रीसमवाया श्रीअभय वृत्तियुतम् // 124 // सूत्रम् 50-51 50-51 समवायः सुव्रतार्यादिः ब्रह्मचर्यादिः वासुदेवे पन्नासं धणूई उई उच्चत्तेणं होत्था, सव्वेवि णंदीहवेयहा मूले पन्नासं 2 जोयणाणि विक्खंभेणं प०, लंतए कप्पे पन्नासं विमाणावाससहस्सा प०, सव्वाओणं तिमिस्सगुहाखंडगप्पवायगुहाओपन्नासं २जोयणाई आयामेणंप०, सव्वेविणं कंचणगपव्वया सिहरतले पन्नासं 2 जोयणाई विक्खंभेणं प०॥सूत्रम् 50 // अथ पञ्चाशत्स्थानकम्, तत्र पुरिसोत्तम त्ति चतुर्थो वासुदेवोऽनन्तजिज्जिनकालभावी, तथा कंचणग त्ति उत्तरकुरुषुनीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाह्रदानां पूर्वापरपार्श्वयोः प्रत्येकं दश दश काञ्चनपर्वता भवन्ति, ते च सर्वे शतम्, एवं देवकुरुषु निषधादीनां महाह्रदानांपार्श्वतःशतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालङ्कतशिखरतलाः // 50 // नवण्हं बंभचेराणं एकावन्नं उद्देसणकालाप०, चमरस्सणं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा प०, एवंचेव बलिस्सवि, सुप्पभेणंबलदेवे एकावन्नवाससयसहस्साइंपरमाउंपालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, दंसणावरणनामाणं दोण्हं कम्माणं एकावन्नं उत्तरकम्मपगडीओप०॥सूत्रम् 51 // अथैकपञ्चाशत्स्थानकम्, तत्र बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनाम्, तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः 1 एवं द्वितीयादिषु क्रमेण षट् 2 चत्वारः 3 चत्वारः 4 एवं षट् 5 पञ्च 6 अष्टौ, चत्वारः 8 सप्त चेत्येवमेकपञ्चाशदितिसुप्पहेति चतुर्थो बलदेवः अनन्तजिजिननायककालभावी, तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तमावश्यके Oऽनन्तजिन० (प्र०)। 0 महाहदानां शतं (मु०)10 सप्तमे महापरिज्ञाया: सप्तोद्देशाः, व्युच्छिन्नं च तदिति प्रान्ते प्रागप्यध्ययनोल्लेखे उद्दिष्टं प्रान्त्य एवात्रोद्दिष्टा उद्देशा अपि तस्य क्रमापेक्षया सप्तमस्य चेत्येवमेकपञ्चाशदिति (मु०)10.जिननाथकाल० (मु०)। // 124 //