SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 184 // अजियस्सणं अरहओसाइरेगाईनव ओहिनाणिसहस्साई होत्था॥९००० साधिक॥॥सूत्रम् 132 // सूत्रम् पुरिससीहेणं वासुदेवे दस वाससयसहस्साइंसव्वाउयं पालइत्ता पञ्चमाए पुढवीए नेरइएसुनेरइयत्ताए उववन्ने॥१००००००॥॥ 113-135 शताधिकसूत्रम् 133 // स्थानकम् समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टे पोट्टिलभवग्गहणे एगं वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे कप्पे अनुत्तर विमानादिः सचट्ठविमाणे देवत्ताए उववन्ने॥१०००००००।सूत्रम् 134 // जम्बूद्वीपा यामादिः उसभसिरिस्स भगवओचरिमस्सयमहावीरवद्धमाणस्स एगासागरोवमकोडाकोडी अबाहाए अंतरेप०॥१०००००००००००००० // // सूत्रम् 135 // सव्वेवि णं जमगे त्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य- दक्षिणत: शीताया महानद्या उभयोः कूलयोझै यमकाभिधानौ / पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद्दश, एवं चित्तविचित्तकूडावि ति पञ्चसुदेवकुरुषु यमकवत्तत्सद्भावात् पञ्च चित्रकूटाः पञ्च विचित्रकूटा इति, सव्वेवि ण मित्यादि, सर्वेऽपि वृत्ता वैताढ्या विंशतिः शब्दापात्यादयः, सव्वेवि णं हरी त्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तुमाल्यवद्वक्षस्कारे, एतानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहस्रोच्छ्रितानि च, वक्खारकूडवज्ज त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं बलकूडावि त्ति पञ्चसु मन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्यां दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च तानि सहस्रोच्छ्रितानि च, नन्दनकूडवज त्ति शेषाणि नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि 0 उत्तरतः (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy