SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 185 // नन्दनकूटानि वर्जयित्वा, तानि साहम्रिकाणि न भवन्तीत्यर्थः / अरहे त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तत्येवं सूत्रम् दश शतानि, पउमद्दहपुंडरीयद्दह त्ति पद्महृदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकह्रदो लक्ष्मीदेवीनिवासः 113-135 शताधिकशिखरिवर्षधरोपरिवर्तीति॥१०००॥ तथा महापद्ममहापुण्डरीकह्रदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्त्तिनौ ह्रीबुद्धिदेव्यो- स्थानकम् निवासभूताविति // 2000 // इमीसे णं रयणे त्यादि,अयमिह भावार्थ:- रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य अनुत्तर विमानादिः खरकाण्डाभिधानकाण्डस्य वज्रकाण्डं नाम द्वितीयं काण्डं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थं तानि च प्रत्येकं जम्बूद्वीपा यामादिः साहनिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति॥३०००॥ तिगिंच्छिकेसरिहृदौ निषधनीलवद्वर्षधरोपरिस्थितौ धृतिकीर्तिदेवीनिवासाविति ॥४०००॥धरणितले इत्यादि, धरणितले- धरण्यां समे भूभाग इत्यर्थः, रुयगनाभीओ त्ति अट्ठपएसो रुयगो तिरिय लोगस्स मज्झयारंमि / एसप्पभवो दिसाणं एसेव भवे अणुदिसाणं // 1 // (आचा० नि० 42) ति। रुचक एव नाभि: चक्रस्य / तुम्बमिवेति रुचकनाभिः, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति // 5000 // इमीसे Bण मित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्त सहस्राणि / / ७०००॥हरिवस्से त्यादि, इहार्थे गाथार्द्ध- हरिवासे इगवीसा चुलसीइ सया कला य एक्का य (बृहत्क्षे० 31) त्ति // 8000 // दाहिणे त्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं. तस्य जीवेव जीवा- ऋज्वी सीमा प्राचीनं- पूर्वतःप्रतीचीनं- पश्चिमतः आयता- दीर्घा प्राचीनप्रतीचीनायता दुहओ त्ति उभयतः पूर्वापरपार्श्वयोरित्यर्थः, समुद्रं-लवणसमुद्रंस्पृष्टा-छुप्तवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयं 'नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति // 9000 // लवणे त्यादि, तत्र जम्बूद्वीपस्य लक्षं 7 अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये। एष प्रभवो दिशामेष एव भवेदनुदिशाम् // 1 // // 15 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy