SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० | वृत्तियुतम् सूत्रम् 11 ११समवायः प्रतिमादिः // 32 // लोकालोकरूपं वस्तु तं ज्ञातु केवलज्ञानस्य च समाधिभेदत्वाच्चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमम्, एवं केवलदर्शनसूत्रं नवरं द्रष्टुमिति विशेष इति नवमम्, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः, किमर्थं अत आह-सर्वदुःखप्रहाणाये ति, इदंतु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति, तथा अकर्मभूमकाना - भोगभूमिजन्मनां मनुष्याणां दशविधा रुक्ख त्ति कल्पवृक्षाः उवभोगत्ताए त्ति उपभोग्यत्वाय उवत्थिय त्ति उपस्थिता-उपनता इत्यर्थः, तत्र मत्ताङ्गकाः मद्यकारणभूताः, भिंग त्ति भाजनदायिनः, तुडियंग त्ति तूर्याङ्गसम्पादकाः, दीव त्ति दीपशिखाः प्रदीपकार्यकारिणः, जोइ त्ति ज्योति:- अग्निस्तत्कार्यकारिण इति, चित्तंग त्ति चित्राङ्गाः पुष्पदायिनः, चित्ररसा- भोजनदायिनः, मण्यङ्गाः- आभरणदायिनः, गेहाकाराः- भवनत्वेनोपकारिणः, अणिगिण त्ति अनग्नत्वं-सवस्त्रत्वं तद्धेतुत्वादनग्ना इति, घोषादीन्येकादश विमाननामानीति // 10 // एक्कारस उवासगपडिमाओप० तं०-दसणसावए 1 कयव्वयकमे 2 सामाइअकडे 3 पोसहोववासनिरए 4 दिया बंभयारी रत्ति परिमाणकडे 5 दिआवि राओवि बंभयारी असिणाई विअडभोई मोलिकडे 6 सचित्तपरिण्णाए 7 आरंभपरिणाए 8 पेसपरिणाए ९उद्दिट्ठभत्तपरिणाए 10 समणभूए 11 आवि भवइसमणाउसो!, लोगंताओइक्कारसएहिं एक्कारहिंजोयणसएहिं अबाहाए जोइसंते पण्णत्ते, जंबूदीवे दीवे मंदरस्स पव्वयस्स एक्कारसहिं एक्कवीसेहिंजोयणसएहिं जोइसे चारं चरइ, समणस्सणं भगवओमहावीरस्स एक्कारस गणहरा होत्था, तं०- इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअज्जे पभासे, मूले नक्खत्ते एक्कारसतारे प०, हेट्ठिमगेविजयाणं देवाणं एक्कारसमुत्तरंगेविजविमाणसतं भवइत्तिमक्खायं, मंदरेणं पव्वए धरणि७ तद् ज्ञातुं (मु०)। ॐ भूमिकानां (मु०)। (c) अणियण त्ति (प्र०)। // 32 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy